Declension table of prāpaka

Deva

MasculineSingularDualPlural
Nominativeprāpakaḥ prāpakau prāpakāḥ
Vocativeprāpaka prāpakau prāpakāḥ
Accusativeprāpakam prāpakau prāpakān
Instrumentalprāpakeṇa prāpakābhyām prāpakaiḥ prāpakebhiḥ
Dativeprāpakāya prāpakābhyām prāpakebhyaḥ
Ablativeprāpakāt prāpakābhyām prāpakebhyaḥ
Genitiveprāpakasya prāpakayoḥ prāpakāṇām
Locativeprāpake prāpakayoḥ prāpakeṣu

Compound prāpaka -

Adverb -prāpakam -prāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria