Declension table of ?prāpaṇikā

Deva

FeminineSingularDualPlural
Nominativeprāpaṇikā prāpaṇike prāpaṇikāḥ
Vocativeprāpaṇike prāpaṇike prāpaṇikāḥ
Accusativeprāpaṇikām prāpaṇike prāpaṇikāḥ
Instrumentalprāpaṇikayā prāpaṇikābhyām prāpaṇikābhiḥ
Dativeprāpaṇikāyai prāpaṇikābhyām prāpaṇikābhyaḥ
Ablativeprāpaṇikāyāḥ prāpaṇikābhyām prāpaṇikābhyaḥ
Genitiveprāpaṇikāyāḥ prāpaṇikayoḥ prāpaṇikānām
Locativeprāpaṇikāyām prāpaṇikayoḥ prāpaṇikāsu

Adverb -prāpaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria