Declension table of prāpaṇa

Deva

NeuterSingularDualPlural
Nominativeprāpaṇam prāpaṇe prāpaṇāni
Vocativeprāpaṇa prāpaṇe prāpaṇāni
Accusativeprāpaṇam prāpaṇe prāpaṇāni
Instrumentalprāpaṇena prāpaṇābhyām prāpaṇaiḥ
Dativeprāpaṇāya prāpaṇābhyām prāpaṇebhyaḥ
Ablativeprāpaṇāt prāpaṇābhyām prāpaṇebhyaḥ
Genitiveprāpaṇasya prāpaṇayoḥ prāpaṇānām
Locativeprāpaṇe prāpaṇayoḥ prāpaṇeṣu

Compound prāpaṇa -

Adverb -prāpaṇam -prāpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria