Declension table of ?prānūna

Deva

MasculineSingularDualPlural
Nominativeprānūnaḥ prānūnau prānūnāḥ
Vocativeprānūna prānūnau prānūnāḥ
Accusativeprānūnam prānūnau prānūnān
Instrumentalprānūnena prānūnābhyām prānūnaiḥ
Dativeprānūnāya prānūnābhyām prānūnebhyaḥ
Ablativeprānūnāt prānūnābhyām prānūnebhyaḥ
Genitiveprānūnasya prānūnayoḥ prānūnānām
Locativeprānūne prānūnayoḥ prānūneṣu

Compound prānūna -

Adverb -prānūnam -prānūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria