Declension table of ?prāntaśayanāsanabhaktaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāntaśayanāsanabhaktaḥ | prāntaśayanāsanabhaktau | prāntaśayanāsanabhaktāḥ |
Vocative | prāntaśayanāsanabhakta | prāntaśayanāsanabhaktau | prāntaśayanāsanabhaktāḥ |
Accusative | prāntaśayanāsanabhaktam | prāntaśayanāsanabhaktau | prāntaśayanāsanabhaktān |
Instrumental | prāntaśayanāsanabhaktena | prāntaśayanāsanabhaktābhyām | prāntaśayanāsanabhaktaiḥ |
Dative | prāntaśayanāsanabhaktāya | prāntaśayanāsanabhaktābhyām | prāntaśayanāsanabhaktebhyaḥ |
Ablative | prāntaśayanāsanabhaktāt | prāntaśayanāsanabhaktābhyām | prāntaśayanāsanabhaktebhyaḥ |
Genitive | prāntaśayanāsanabhaktasya | prāntaśayanāsanabhaktayoḥ | prāntaśayanāsanabhaktānām |
Locative | prāntaśayanāsanabhakte | prāntaśayanāsanabhaktayoḥ | prāntaśayanāsanabhakteṣu |