Declension table of ?prāntastha

Deva

NeuterSingularDualPlural
Nominativeprāntastham prāntasthe prāntasthāni
Vocativeprāntastha prāntasthe prāntasthāni
Accusativeprāntastham prāntasthe prāntasthāni
Instrumentalprāntasthena prāntasthābhyām prāntasthaiḥ
Dativeprāntasthāya prāntasthābhyām prāntasthebhyaḥ
Ablativeprāntasthāt prāntasthābhyām prāntasthebhyaḥ
Genitiveprāntasthasya prāntasthayoḥ prāntasthānām
Locativeprāntasthe prāntasthayoḥ prāntastheṣu

Compound prāntastha -

Adverb -prāntastham -prāntasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria