Declension table of ?prāntastha

Deva

MasculineSingularDualPlural
Nominativeprāntasthaḥ prāntasthau prāntasthāḥ
Vocativeprāntastha prāntasthau prāntasthāḥ
Accusativeprāntastham prāntasthau prāntasthān
Instrumentalprāntasthena prāntasthābhyām prāntasthaiḥ prāntasthebhiḥ
Dativeprāntasthāya prāntasthābhyām prāntasthebhyaḥ
Ablativeprāntasthāt prāntasthābhyām prāntasthebhyaḥ
Genitiveprāntasthasya prāntasthayoḥ prāntasthānām
Locativeprāntasthe prāntasthayoḥ prāntastheṣu

Compound prāntastha -

Adverb -prāntastham -prāntasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria