Declension table of ?prāntapuṣpā

Deva

FeminineSingularDualPlural
Nominativeprāntapuṣpā prāntapuṣpe prāntapuṣpāḥ
Vocativeprāntapuṣpe prāntapuṣpe prāntapuṣpāḥ
Accusativeprāntapuṣpām prāntapuṣpe prāntapuṣpāḥ
Instrumentalprāntapuṣpayā prāntapuṣpābhyām prāntapuṣpābhiḥ
Dativeprāntapuṣpāyai prāntapuṣpābhyām prāntapuṣpābhyaḥ
Ablativeprāntapuṣpāyāḥ prāntapuṣpābhyām prāntapuṣpābhyaḥ
Genitiveprāntapuṣpāyāḥ prāntapuṣpayoḥ prāntapuṣpāṇām
Locativeprāntapuṣpāyām prāntapuṣpayoḥ prāntapuṣpāsu

Adverb -prāntapuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria