Declension table of ?prāntanivāsin

Deva

NeuterSingularDualPlural
Nominativeprāntanivāsi prāntanivāsinī prāntanivāsīni
Vocativeprāntanivāsin prāntanivāsi prāntanivāsinī prāntanivāsīni
Accusativeprāntanivāsi prāntanivāsinī prāntanivāsīni
Instrumentalprāntanivāsinā prāntanivāsibhyām prāntanivāsibhiḥ
Dativeprāntanivāsine prāntanivāsibhyām prāntanivāsibhyaḥ
Ablativeprāntanivāsinaḥ prāntanivāsibhyām prāntanivāsibhyaḥ
Genitiveprāntanivāsinaḥ prāntanivāsinoḥ prāntanivāsinām
Locativeprāntanivāsini prāntanivāsinoḥ prāntanivāsiṣu

Compound prāntanivāsi -

Adverb -prāntanivāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria