Declension table of ?prāntagā

Deva

FeminineSingularDualPlural
Nominativeprāntagā prāntage prāntagāḥ
Vocativeprāntage prāntage prāntagāḥ
Accusativeprāntagām prāntage prāntagāḥ
Instrumentalprāntagayā prāntagābhyām prāntagābhiḥ
Dativeprāntagāyai prāntagābhyām prāntagābhyaḥ
Ablativeprāntagāyāḥ prāntagābhyām prāntagābhyaḥ
Genitiveprāntagāyāḥ prāntagayoḥ prāntagānām
Locativeprāntagāyām prāntagayoḥ prāntagāsu

Adverb -prāntagam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria