Declension table of ?prāntadurga

Deva

NeuterSingularDualPlural
Nominativeprāntadurgam prāntadurge prāntadurgāṇi
Vocativeprāntadurga prāntadurge prāntadurgāṇi
Accusativeprāntadurgam prāntadurge prāntadurgāṇi
Instrumentalprāntadurgeṇa prāntadurgābhyām prāntadurgaiḥ
Dativeprāntadurgāya prāntadurgābhyām prāntadurgebhyaḥ
Ablativeprāntadurgāt prāntadurgābhyām prāntadurgebhyaḥ
Genitiveprāntadurgasya prāntadurgayoḥ prāntadurgāṇām
Locativeprāntadurge prāntadurgayoḥ prāntadurgeṣu

Compound prāntadurga -

Adverb -prāntadurgam -prāntadurgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria