Declension table of ?prāntacara

Deva

NeuterSingularDualPlural
Nominativeprāntacaram prāntacare prāntacarāṇi
Vocativeprāntacara prāntacare prāntacarāṇi
Accusativeprāntacaram prāntacare prāntacarāṇi
Instrumentalprāntacareṇa prāntacarābhyām prāntacaraiḥ
Dativeprāntacarāya prāntacarābhyām prāntacarebhyaḥ
Ablativeprāntacarāt prāntacarābhyām prāntacarebhyaḥ
Genitiveprāntacarasya prāntacarayoḥ prāntacarāṇām
Locativeprāntacare prāntacarayoḥ prāntacareṣu

Compound prāntacara -

Adverb -prāntacaram -prāntacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria