Declension table of ?prāntabhūmi

Deva

FeminineSingularDualPlural
Nominativeprāntabhūmiḥ prāntabhūmī prāntabhūmayaḥ
Vocativeprāntabhūme prāntabhūmī prāntabhūmayaḥ
Accusativeprāntabhūmim prāntabhūmī prāntabhūmīḥ
Instrumentalprāntabhūmyā prāntabhūmibhyām prāntabhūmibhiḥ
Dativeprāntabhūmyai prāntabhūmaye prāntabhūmibhyām prāntabhūmibhyaḥ
Ablativeprāntabhūmyāḥ prāntabhūmeḥ prāntabhūmibhyām prāntabhūmibhyaḥ
Genitiveprāntabhūmyāḥ prāntabhūmeḥ prāntabhūmyoḥ prāntabhūmīnām
Locativeprāntabhūmyām prāntabhūmau prāntabhūmyoḥ prāntabhūmiṣu

Compound prāntabhūmi -

Adverb -prāntabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria