Declension table of ?prāntāyana

Deva

MasculineSingularDualPlural
Nominativeprāntāyanaḥ prāntāyanau prāntāyanāḥ
Vocativeprāntāyana prāntāyanau prāntāyanāḥ
Accusativeprāntāyanam prāntāyanau prāntāyanān
Instrumentalprāntāyanena prāntāyanābhyām prāntāyanaiḥ prāntāyanebhiḥ
Dativeprāntāyanāya prāntāyanābhyām prāntāyanebhyaḥ
Ablativeprāntāyanāt prāntāyanābhyām prāntāyanebhyaḥ
Genitiveprāntāyanasya prāntāyanayoḥ prāntāyanānām
Locativeprāntāyane prāntāyanayoḥ prāntāyaneṣu

Compound prāntāyana -

Adverb -prāntāyanam -prāntāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria