Declension table of ?prāmodikī

Deva

FeminineSingularDualPlural
Nominativeprāmodikī prāmodikyau prāmodikyaḥ
Vocativeprāmodiki prāmodikyau prāmodikyaḥ
Accusativeprāmodikīm prāmodikyau prāmodikīḥ
Instrumentalprāmodikyā prāmodikībhyām prāmodikībhiḥ
Dativeprāmodikyai prāmodikībhyām prāmodikībhyaḥ
Ablativeprāmodikyāḥ prāmodikībhyām prāmodikībhyaḥ
Genitiveprāmodikyāḥ prāmodikyoḥ prāmodikīnām
Locativeprāmodikyām prāmodikyoḥ prāmodikīṣu

Compound prāmodiki - prāmodikī -

Adverb -prāmodiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria