Declension table of ?prāmītya

Deva

NeuterSingularDualPlural
Nominativeprāmītyam prāmītye prāmītyāni
Vocativeprāmītya prāmītye prāmītyāni
Accusativeprāmītyam prāmītye prāmītyāni
Instrumentalprāmītyena prāmītyābhyām prāmītyaiḥ
Dativeprāmītyāya prāmītyābhyām prāmītyebhyaḥ
Ablativeprāmītyāt prāmītyābhyām prāmītyebhyaḥ
Genitiveprāmītyasya prāmītyayoḥ prāmītyānām
Locativeprāmītye prāmītyayoḥ prāmītyeṣu

Compound prāmītya -

Adverb -prāmītyam -prāmītyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria