Declension table of ?prāmati

Deva

MasculineSingularDualPlural
Nominativeprāmatiḥ prāmatī prāmatayaḥ
Vocativeprāmate prāmatī prāmatayaḥ
Accusativeprāmatim prāmatī prāmatīn
Instrumentalprāmatinā prāmatibhyām prāmatibhiḥ
Dativeprāmataye prāmatibhyām prāmatibhyaḥ
Ablativeprāmateḥ prāmatibhyām prāmatibhyaḥ
Genitiveprāmateḥ prāmatyoḥ prāmatīnām
Locativeprāmatau prāmatyoḥ prāmatiṣu

Compound prāmati -

Adverb -prāmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria