Declension table of ?prāmādya

Deva

NeuterSingularDualPlural
Nominativeprāmādyam prāmādye prāmādyāni
Vocativeprāmādya prāmādye prāmādyāni
Accusativeprāmādyam prāmādye prāmādyāni
Instrumentalprāmādyena prāmādyābhyām prāmādyaiḥ
Dativeprāmādyāya prāmādyābhyām prāmādyebhyaḥ
Ablativeprāmādyāt prāmādyābhyām prāmādyebhyaḥ
Genitiveprāmādyasya prāmādyayoḥ prāmādyānām
Locativeprāmādye prāmādyayoḥ prāmādyeṣu

Compound prāmādya -

Adverb -prāmādyam -prāmādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria