Declension table of ?prāmādikī

Deva

FeminineSingularDualPlural
Nominativeprāmādikī prāmādikyau prāmādikyaḥ
Vocativeprāmādiki prāmādikyau prāmādikyaḥ
Accusativeprāmādikīm prāmādikyau prāmādikīḥ
Instrumentalprāmādikyā prāmādikībhyām prāmādikībhiḥ
Dativeprāmādikyai prāmādikībhyām prāmādikībhyaḥ
Ablativeprāmādikyāḥ prāmādikībhyām prāmādikībhyaḥ
Genitiveprāmādikyāḥ prāmādikyoḥ prāmādikīnām
Locativeprāmādikyām prāmādikyoḥ prāmādikīṣu

Compound prāmādiki - prāmādikī -

Adverb -prāmādiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria