Declension table of ?prāmāṇyavādinī

Deva

FeminineSingularDualPlural
Nominativeprāmāṇyavādinī prāmāṇyavādinyau prāmāṇyavādinyaḥ
Vocativeprāmāṇyavādini prāmāṇyavādinyau prāmāṇyavādinyaḥ
Accusativeprāmāṇyavādinīm prāmāṇyavādinyau prāmāṇyavādinīḥ
Instrumentalprāmāṇyavādinyā prāmāṇyavādinībhyām prāmāṇyavādinībhiḥ
Dativeprāmāṇyavādinyai prāmāṇyavādinībhyām prāmāṇyavādinībhyaḥ
Ablativeprāmāṇyavādinyāḥ prāmāṇyavādinībhyām prāmāṇyavādinībhyaḥ
Genitiveprāmāṇyavādinyāḥ prāmāṇyavādinyoḥ prāmāṇyavādinīnām
Locativeprāmāṇyavādinyām prāmāṇyavādinyoḥ prāmāṇyavādinīṣu

Compound prāmāṇyavādini - prāmāṇyavādinī -

Adverb -prāmāṇyavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria