Declension table of ?prāmāṇyavādavicāra

Deva

MasculineSingularDualPlural
Nominativeprāmāṇyavādavicāraḥ prāmāṇyavādavicārau prāmāṇyavādavicārāḥ
Vocativeprāmāṇyavādavicāra prāmāṇyavādavicārau prāmāṇyavādavicārāḥ
Accusativeprāmāṇyavādavicāram prāmāṇyavādavicārau prāmāṇyavādavicārān
Instrumentalprāmāṇyavādavicāreṇa prāmāṇyavādavicārābhyām prāmāṇyavādavicāraiḥ prāmāṇyavādavicārebhiḥ
Dativeprāmāṇyavādavicārāya prāmāṇyavādavicārābhyām prāmāṇyavādavicārebhyaḥ
Ablativeprāmāṇyavādavicārāt prāmāṇyavādavicārābhyām prāmāṇyavādavicārebhyaḥ
Genitiveprāmāṇyavādavicārasya prāmāṇyavādavicārayoḥ prāmāṇyavādavicārāṇām
Locativeprāmāṇyavādavicāre prāmāṇyavādavicārayoḥ prāmāṇyavādavicāreṣu

Compound prāmāṇyavādavicāra -

Adverb -prāmāṇyavādavicāram -prāmāṇyavādavicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria