Declension table of ?prāmāṇyavādasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeprāmāṇyavādasaṅgrahaḥ prāmāṇyavādasaṅgrahau prāmāṇyavādasaṅgrahāḥ
Vocativeprāmāṇyavādasaṅgraha prāmāṇyavādasaṅgrahau prāmāṇyavādasaṅgrahāḥ
Accusativeprāmāṇyavādasaṅgraham prāmāṇyavādasaṅgrahau prāmāṇyavādasaṅgrahān
Instrumentalprāmāṇyavādasaṅgraheṇa prāmāṇyavādasaṅgrahābhyām prāmāṇyavādasaṅgrahaiḥ prāmāṇyavādasaṅgrahebhiḥ
Dativeprāmāṇyavādasaṅgrahāya prāmāṇyavādasaṅgrahābhyām prāmāṇyavādasaṅgrahebhyaḥ
Ablativeprāmāṇyavādasaṅgrahāt prāmāṇyavādasaṅgrahābhyām prāmāṇyavādasaṅgrahebhyaḥ
Genitiveprāmāṇyavādasaṅgrahasya prāmāṇyavādasaṅgrahayoḥ prāmāṇyavādasaṅgrahāṇām
Locativeprāmāṇyavādasaṅgrahe prāmāṇyavādasaṅgrahayoḥ prāmāṇyavādasaṅgraheṣu

Compound prāmāṇyavādasaṅgraha -

Adverb -prāmāṇyavādasaṅgraham -prāmāṇyavādasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria