Declension table of ?prāmāṇikī

Deva

FeminineSingularDualPlural
Nominativeprāmāṇikī prāmāṇikyau prāmāṇikyaḥ
Vocativeprāmāṇiki prāmāṇikyau prāmāṇikyaḥ
Accusativeprāmāṇikīm prāmāṇikyau prāmāṇikīḥ
Instrumentalprāmāṇikyā prāmāṇikībhyām prāmāṇikībhiḥ
Dativeprāmāṇikyai prāmāṇikībhyām prāmāṇikībhyaḥ
Ablativeprāmāṇikyāḥ prāmāṇikībhyām prāmāṇikībhyaḥ
Genitiveprāmāṇikyāḥ prāmāṇikyoḥ prāmāṇikīnām
Locativeprāmāṇikyām prāmāṇikyoḥ prāmāṇikīṣu

Compound prāmāṇiki - prāmāṇikī -

Adverb -prāmāṇiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria