Declension table of ?prāleyaśaila

Deva

MasculineSingularDualPlural
Nominativeprāleyaśailaḥ prāleyaśailau prāleyaśailāḥ
Vocativeprāleyaśaila prāleyaśailau prāleyaśailāḥ
Accusativeprāleyaśailam prāleyaśailau prāleyaśailān
Instrumentalprāleyaśailena prāleyaśailābhyām prāleyaśailaiḥ prāleyaśailebhiḥ
Dativeprāleyaśailāya prāleyaśailābhyām prāleyaśailebhyaḥ
Ablativeprāleyaśailāt prāleyaśailābhyām prāleyaśailebhyaḥ
Genitiveprāleyaśailasya prāleyaśailayoḥ prāleyaśailānām
Locativeprāleyaśaile prāleyaśailayoḥ prāleyaśaileṣu

Compound prāleyaśaila -

Adverb -prāleyaśailam -prāleyaśailāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria