Declension table of ?prāleyavarṣa

Deva

MasculineSingularDualPlural
Nominativeprāleyavarṣaḥ prāleyavarṣau prāleyavarṣāḥ
Vocativeprāleyavarṣa prāleyavarṣau prāleyavarṣāḥ
Accusativeprāleyavarṣam prāleyavarṣau prāleyavarṣān
Instrumentalprāleyavarṣeṇa prāleyavarṣābhyām prāleyavarṣaiḥ prāleyavarṣebhiḥ
Dativeprāleyavarṣāya prāleyavarṣābhyām prāleyavarṣebhyaḥ
Ablativeprāleyavarṣāt prāleyavarṣābhyām prāleyavarṣebhyaḥ
Genitiveprāleyavarṣasya prāleyavarṣayoḥ prāleyavarṣāṇām
Locativeprāleyavarṣe prāleyavarṣayoḥ prāleyavarṣeṣu

Compound prāleyavarṣa -

Adverb -prāleyavarṣam -prāleyavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria