Declension table of ?prāleyāṃśu

Deva

MasculineSingularDualPlural
Nominativeprāleyāṃśuḥ prāleyāṃśū prāleyāṃśavaḥ
Vocativeprāleyāṃśo prāleyāṃśū prāleyāṃśavaḥ
Accusativeprāleyāṃśum prāleyāṃśū prāleyāṃśūn
Instrumentalprāleyāṃśunā prāleyāṃśubhyām prāleyāṃśubhiḥ
Dativeprāleyāṃśave prāleyāṃśubhyām prāleyāṃśubhyaḥ
Ablativeprāleyāṃśoḥ prāleyāṃśubhyām prāleyāṃśubhyaḥ
Genitiveprāleyāṃśoḥ prāleyāṃśvoḥ prāleyāṃśūnām
Locativeprāleyāṃśau prāleyāṃśvoḥ prāleyāṃśuṣu

Compound prāleyāṃśu -

Adverb -prāleyāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria