Declension table of ?prālambī

Deva

FeminineSingularDualPlural
Nominativeprālambī prālambyau prālambyaḥ
Vocativeprālambi prālambyau prālambyaḥ
Accusativeprālambīm prālambyau prālambīḥ
Instrumentalprālambyā prālambībhyām prālambībhiḥ
Dativeprālambyai prālambībhyām prālambībhyaḥ
Ablativeprālambyāḥ prālambībhyām prālambībhyaḥ
Genitiveprālambyāḥ prālambyoḥ prālambīnām
Locativeprālambyām prālambyoḥ prālambīṣu

Compound prālambi - prālambī -

Adverb -prālambi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria