Declension table of ?prākśliṣṭā

Deva

FeminineSingularDualPlural
Nominativeprākśliṣṭā prākśliṣṭe prākśliṣṭāḥ
Vocativeprākśliṣṭe prākśliṣṭe prākśliṣṭāḥ
Accusativeprākśliṣṭām prākśliṣṭe prākśliṣṭāḥ
Instrumentalprākśliṣṭayā prākśliṣṭābhyām prākśliṣṭābhiḥ
Dativeprākśliṣṭāyai prākśliṣṭābhyām prākśliṣṭābhyaḥ
Ablativeprākśliṣṭāyāḥ prākśliṣṭābhyām prākśliṣṭābhyaḥ
Genitiveprākśliṣṭāyāḥ prākśliṣṭayoḥ prākśliṣṭānām
Locativeprākśliṣṭāyām prākśliṣṭayoḥ prākśliṣṭāsu

Adverb -prākśliṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria