Declension table of ?prākśiraska

Deva

MasculineSingularDualPlural
Nominativeprākśiraskaḥ prākśiraskau prākśiraskāḥ
Vocativeprākśiraska prākśiraskau prākśiraskāḥ
Accusativeprākśiraskam prākśiraskau prākśiraskān
Instrumentalprākśiraskena prākśiraskābhyām prākśiraskaiḥ prākśiraskebhiḥ
Dativeprākśiraskāya prākśiraskābhyām prākśiraskebhyaḥ
Ablativeprākśiraskāt prākśiraskābhyām prākśiraskebhyaḥ
Genitiveprākśiraskasya prākśiraskayoḥ prākśiraskānām
Locativeprākśiraske prākśiraskayoḥ prākśiraskeṣu

Compound prākśiraska -

Adverb -prākśiraskam -prākśiraskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria