Declension table of ?prākśṛṅgavat

Deva

MasculineSingularDualPlural
Nominativeprākśṛṅgavān prākśṛṅgavantau prākśṛṅgavantaḥ
Vocativeprākśṛṅgavan prākśṛṅgavantau prākśṛṅgavantaḥ
Accusativeprākśṛṅgavantam prākśṛṅgavantau prākśṛṅgavataḥ
Instrumentalprākśṛṅgavatā prākśṛṅgavadbhyām prākśṛṅgavadbhiḥ
Dativeprākśṛṅgavate prākśṛṅgavadbhyām prākśṛṅgavadbhyaḥ
Ablativeprākśṛṅgavataḥ prākśṛṅgavadbhyām prākśṛṅgavadbhyaḥ
Genitiveprākśṛṅgavataḥ prākśṛṅgavatoḥ prākśṛṅgavatām
Locativeprākśṛṅgavati prākśṛṅgavatoḥ prākśṛṅgavatsu

Compound prākśṛṅgavat -

Adverb -prākśṛṅgavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria