Declension table of ?prāktanakarman

Deva

NeuterSingularDualPlural
Nominativeprāktanakarma prāktanakarmaṇī prāktanakarmāṇi
Vocativeprāktanakarman prāktanakarma prāktanakarmaṇī prāktanakarmāṇi
Accusativeprāktanakarma prāktanakarmaṇī prāktanakarmāṇi
Instrumentalprāktanakarmaṇā prāktanakarmabhyām prāktanakarmabhiḥ
Dativeprāktanakarmaṇe prāktanakarmabhyām prāktanakarmabhyaḥ
Ablativeprāktanakarmaṇaḥ prāktanakarmabhyām prāktanakarmabhyaḥ
Genitiveprāktanakarmaṇaḥ prāktanakarmaṇoḥ prāktanakarmaṇām
Locativeprāktanakarmaṇi prāktanakarmaṇoḥ prāktanakarmasu

Compound prāktanakarma -

Adverb -prāktanakarma -prāktanakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria