Declension table of ?prāktanajanman

Deva

NeuterSingularDualPlural
Nominativeprāktanajanma prāktanajanmanī prāktanajanmāni
Vocativeprāktanajanman prāktanajanma prāktanajanmanī prāktanajanmāni
Accusativeprāktanajanma prāktanajanmanī prāktanajanmāni
Instrumentalprāktanajanmanā prāktanajanmabhyām prāktanajanmabhiḥ
Dativeprāktanajanmane prāktanajanmabhyām prāktanajanmabhyaḥ
Ablativeprāktanajanmanaḥ prāktanajanmabhyām prāktanajanmabhyaḥ
Genitiveprāktanajanmanaḥ prāktanajanmanoḥ prāktanajanmanām
Locativeprāktanajanmani prāktanajanmanoḥ prāktanajanmasu

Compound prāktanajanma -

Adverb -prāktanajanma -prāktanajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria