Declension table of ?prāksamāsā

Deva

FeminineSingularDualPlural
Nominativeprāksamāsā prāksamāse prāksamāsāḥ
Vocativeprāksamāse prāksamāse prāksamāsāḥ
Accusativeprāksamāsām prāksamāse prāksamāsāḥ
Instrumentalprāksamāsayā prāksamāsābhyām prāksamāsābhiḥ
Dativeprāksamāsāyai prāksamāsābhyām prāksamāsābhyaḥ
Ablativeprāksamāsāyāḥ prāksamāsābhyām prāksamāsābhyaḥ
Genitiveprāksamāsāyāḥ prāksamāsayoḥ prāksamāsānām
Locativeprāksamāsāyām prāksamāsayoḥ prāksamāsāsu

Adverb -prāksamāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria