Declension table of ?prāksamāsa

Deva

NeuterSingularDualPlural
Nominativeprāksamāsam prāksamāse prāksamāsāni
Vocativeprāksamāsa prāksamāse prāksamāsāni
Accusativeprāksamāsam prāksamāse prāksamāsāni
Instrumentalprāksamāsena prāksamāsābhyām prāksamāsaiḥ
Dativeprāksamāsāya prāksamāsābhyām prāksamāsebhyaḥ
Ablativeprāksamāsāt prāksamāsābhyām prāksamāsebhyaḥ
Genitiveprāksamāsasya prāksamāsayoḥ prāksamāsānām
Locativeprāksamāse prāksamāsayoḥ prāksamāseṣu

Compound prāksamāsa -

Adverb -prāksamāsam -prāksamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria