Declension table of ?prāksamāsa

Deva

MasculineSingularDualPlural
Nominativeprāksamāsaḥ prāksamāsau prāksamāsāḥ
Vocativeprāksamāsa prāksamāsau prāksamāsāḥ
Accusativeprāksamāsam prāksamāsau prāksamāsān
Instrumentalprāksamāsena prāksamāsābhyām prāksamāsaiḥ prāksamāsebhiḥ
Dativeprāksamāsāya prāksamāsābhyām prāksamāsebhyaḥ
Ablativeprāksamāsāt prāksamāsābhyām prāksamāsebhyaḥ
Genitiveprāksamāsasya prāksamāsayoḥ prāksamāsānām
Locativeprāksamāse prāksamāsayoḥ prāksamāseṣu

Compound prāksamāsa -

Adverb -prāksamāsam -prāksamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria