Declension table of ?prāksaṃsthatva

Deva

NeuterSingularDualPlural
Nominativeprāksaṃsthatvam prāksaṃsthatve prāksaṃsthatvāni
Vocativeprāksaṃsthatva prāksaṃsthatve prāksaṃsthatvāni
Accusativeprāksaṃsthatvam prāksaṃsthatve prāksaṃsthatvāni
Instrumentalprāksaṃsthatvena prāksaṃsthatvābhyām prāksaṃsthatvaiḥ
Dativeprāksaṃsthatvāya prāksaṃsthatvābhyām prāksaṃsthatvebhyaḥ
Ablativeprāksaṃsthatvāt prāksaṃsthatvābhyām prāksaṃsthatvebhyaḥ
Genitiveprāksaṃsthatvasya prāksaṃsthatvayoḥ prāksaṃsthatvānām
Locativeprāksaṃsthatve prāksaṃsthatvayoḥ prāksaṃsthatveṣu

Compound prāksaṃsthatva -

Adverb -prāksaṃsthatvam -prāksaṃsthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria