Declension table of ?prākpuṇyaprabhava

Deva

MasculineSingularDualPlural
Nominativeprākpuṇyaprabhavaḥ prākpuṇyaprabhavau prākpuṇyaprabhavāḥ
Vocativeprākpuṇyaprabhava prākpuṇyaprabhavau prākpuṇyaprabhavāḥ
Accusativeprākpuṇyaprabhavam prākpuṇyaprabhavau prākpuṇyaprabhavān
Instrumentalprākpuṇyaprabhaveṇa prākpuṇyaprabhavābhyām prākpuṇyaprabhavaiḥ prākpuṇyaprabhavebhiḥ
Dativeprākpuṇyaprabhavāya prākpuṇyaprabhavābhyām prākpuṇyaprabhavebhyaḥ
Ablativeprākpuṇyaprabhavāt prākpuṇyaprabhavābhyām prākpuṇyaprabhavebhyaḥ
Genitiveprākpuṇyaprabhavasya prākpuṇyaprabhavayoḥ prākpuṇyaprabhavāṇām
Locativeprākpuṇyaprabhave prākpuṇyaprabhavayoḥ prākpuṇyaprabhaveṣu

Compound prākpuṇyaprabhava -

Adverb -prākpuṇyaprabhavam -prākpuṇyaprabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria