Declension table of ?prākpravaṇa

Deva

NeuterSingularDualPlural
Nominativeprākpravaṇam prākpravaṇe prākpravaṇāni
Vocativeprākpravaṇa prākpravaṇe prākpravaṇāni
Accusativeprākpravaṇam prākpravaṇe prākpravaṇāni
Instrumentalprākpravaṇena prākpravaṇābhyām prākpravaṇaiḥ
Dativeprākpravaṇāya prākpravaṇābhyām prākpravaṇebhyaḥ
Ablativeprākpravaṇāt prākpravaṇābhyām prākpravaṇebhyaḥ
Genitiveprākpravaṇasya prākpravaṇayoḥ prākpravaṇānām
Locativeprākpravaṇe prākpravaṇayoḥ prākpravaṇeṣu

Compound prākpravaṇa -

Adverb -prākpravaṇam -prākpravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria