Declension table of ?prākprastuta

Deva

NeuterSingularDualPlural
Nominativeprākprastutam prākprastute prākprastutāni
Vocativeprākprastuta prākprastute prākprastutāni
Accusativeprākprastutam prākprastute prākprastutāni
Instrumentalprākprastutena prākprastutābhyām prākprastutaiḥ
Dativeprākprastutāya prākprastutābhyām prākprastutebhyaḥ
Ablativeprākprastutāt prākprastutābhyām prākprastutebhyaḥ
Genitiveprākprastutasya prākprastutayoḥ prākprastutānām
Locativeprākprastute prākprastutayoḥ prākprastuteṣu

Compound prākprastuta -

Adverb -prākprastutam -prākprastutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria