Declension table of ?prākprastuta

Deva

MasculineSingularDualPlural
Nominativeprākprastutaḥ prākprastutau prākprastutāḥ
Vocativeprākprastuta prākprastutau prākprastutāḥ
Accusativeprākprastutam prākprastutau prākprastutān
Instrumentalprākprastutena prākprastutābhyām prākprastutaiḥ prākprastutebhiḥ
Dativeprākprastutāya prākprastutābhyām prākprastutebhyaḥ
Ablativeprākprastutāt prākprastutābhyām prākprastutebhyaḥ
Genitiveprākprastutasya prākprastutayoḥ prākprastutānām
Locativeprākprastute prākprastutayoḥ prākprastuteṣu

Compound prākprastuta -

Adverb -prākprastutam -prākprastutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria