Declension table of ?prākprātarāśikā

Deva

FeminineSingularDualPlural
Nominativeprākprātarāśikā prākprātarāśike prākprātarāśikāḥ
Vocativeprākprātarāśike prākprātarāśike prākprātarāśikāḥ
Accusativeprākprātarāśikām prākprātarāśike prākprātarāśikāḥ
Instrumentalprākprātarāśikayā prākprātarāśikābhyām prākprātarāśikābhiḥ
Dativeprākprātarāśikāyai prākprātarāśikābhyām prākprātarāśikābhyaḥ
Ablativeprākprātarāśikāyāḥ prākprātarāśikābhyām prākprātarāśikābhyaḥ
Genitiveprākprātarāśikāyāḥ prākprātarāśikayoḥ prākprātarāśikānām
Locativeprākprātarāśikāyām prākprātarāśikayoḥ prākprātarāśikāsu

Adverb -prākprātarāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria