Declension table of ?prākprātarāśika

Deva

MasculineSingularDualPlural
Nominativeprākprātarāśikaḥ prākprātarāśikau prākprātarāśikāḥ
Vocativeprākprātarāśika prākprātarāśikau prākprātarāśikāḥ
Accusativeprākprātarāśikam prākprātarāśikau prākprātarāśikān
Instrumentalprākprātarāśikena prākprātarāśikābhyām prākprātarāśikaiḥ prākprātarāśikebhiḥ
Dativeprākprātarāśikāya prākprātarāśikābhyām prākprātarāśikebhyaḥ
Ablativeprākprātarāśikāt prākprātarāśikābhyām prākprātarāśikebhyaḥ
Genitiveprākprātarāśikasya prākprātarāśikayoḥ prākprātarāśikānām
Locativeprākprātarāśike prākprātarāśikayoḥ prākprātarāśikeṣu

Compound prākprātarāśika -

Adverb -prākprātarāśikam -prākprātarāśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria