Declension table of ?prākphalgunībhava

Deva

MasculineSingularDualPlural
Nominativeprākphalgunībhavaḥ prākphalgunībhavau prākphalgunībhavāḥ
Vocativeprākphalgunībhava prākphalgunībhavau prākphalgunībhavāḥ
Accusativeprākphalgunībhavam prākphalgunībhavau prākphalgunībhavān
Instrumentalprākphalgunībhavena prākphalgunībhavābhyām prākphalgunībhavaiḥ prākphalgunībhavebhiḥ
Dativeprākphalgunībhavāya prākphalgunībhavābhyām prākphalgunībhavebhyaḥ
Ablativeprākphalgunībhavāt prākphalgunībhavābhyām prākphalgunībhavebhyaḥ
Genitiveprākphalgunībhavasya prākphalgunībhavayoḥ prākphalgunībhavānām
Locativeprākphalgunībhave prākphalgunībhavayoḥ prākphalgunībhaveṣu

Compound prākphalgunībhava -

Adverb -prākphalgunībhavam -prākphalgunībhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria