Declension table of ?prākphālguneya

Deva

MasculineSingularDualPlural
Nominativeprākphālguneyaḥ prākphālguneyau prākphālguneyāḥ
Vocativeprākphālguneya prākphālguneyau prākphālguneyāḥ
Accusativeprākphālguneyam prākphālguneyau prākphālguneyān
Instrumentalprākphālguneyena prākphālguneyābhyām prākphālguneyaiḥ prākphālguneyebhiḥ
Dativeprākphālguneyāya prākphālguneyābhyām prākphālguneyebhyaḥ
Ablativeprākphālguneyāt prākphālguneyābhyām prākphālguneyebhyaḥ
Genitiveprākphālguneyasya prākphālguneyayoḥ prākphālguneyānām
Locativeprākphālguneye prākphālguneyayoḥ prākphālguneyeṣu

Compound prākphālguneya -

Adverb -prākphālguneyam -prākphālguneyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria