Declension table of ?prākpaścimāyatā

Deva

FeminineSingularDualPlural
Nominativeprākpaścimāyatā prākpaścimāyate prākpaścimāyatāḥ
Vocativeprākpaścimāyate prākpaścimāyate prākpaścimāyatāḥ
Accusativeprākpaścimāyatām prākpaścimāyate prākpaścimāyatāḥ
Instrumentalprākpaścimāyatayā prākpaścimāyatābhyām prākpaścimāyatābhiḥ
Dativeprākpaścimāyatāyai prākpaścimāyatābhyām prākpaścimāyatābhyaḥ
Ablativeprākpaścimāyatāyāḥ prākpaścimāyatābhyām prākpaścimāyatābhyaḥ
Genitiveprākpaścimāyatāyāḥ prākpaścimāyatayoḥ prākpaścimāyatānām
Locativeprākpaścimāyatāyām prākpaścimāyatayoḥ prākpaścimāyatāsu

Adverb -prākpaścimāyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria