Declension table of ?prākkṛta

Deva

MasculineSingularDualPlural
Nominativeprākkṛtaḥ prākkṛtau prākkṛtāḥ
Vocativeprākkṛta prākkṛtau prākkṛtāḥ
Accusativeprākkṛtam prākkṛtau prākkṛtān
Instrumentalprākkṛtena prākkṛtābhyām prākkṛtaiḥ prākkṛtebhiḥ
Dativeprākkṛtāya prākkṛtābhyām prākkṛtebhyaḥ
Ablativeprākkṛtāt prākkṛtābhyām prākkṛtebhyaḥ
Genitiveprākkṛtasya prākkṛtayoḥ prākkṛtānām
Locativeprākkṛte prākkṛtayoḥ prākkṛteṣu

Compound prākkṛta -

Adverb -prākkṛtam -prākkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria