Declension table of ?prākchāya

Deva

NeuterSingularDualPlural
Nominativeprākchāyam prākchāye prākchāyāni
Vocativeprākchāya prākchāye prākchāyāni
Accusativeprākchāyam prākchāye prākchāyāni
Instrumentalprākchāyena prākchāyābhyām prākchāyaiḥ
Dativeprākchāyāya prākchāyābhyām prākchāyebhyaḥ
Ablativeprākchāyāt prākchāyābhyām prākchāyebhyaḥ
Genitiveprākchāyasya prākchāyayoḥ prākchāyānām
Locativeprākchāye prākchāyayoḥ prākchāyeṣu

Compound prākchāya -

Adverb -prākchāyam -prākchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria