Declension table of ?prākāśa

Deva

MasculineSingularDualPlural
Nominativeprākāśaḥ prākāśau prākāśāḥ
Vocativeprākāśa prākāśau prākāśāḥ
Accusativeprākāśam prākāśau prākāśān
Instrumentalprākāśena prākāśābhyām prākāśaiḥ prākāśebhiḥ
Dativeprākāśāya prākāśābhyām prākāśebhyaḥ
Ablativeprākāśāt prākāśābhyām prākāśebhyaḥ
Genitiveprākāśasya prākāśayoḥ prākāśānām
Locativeprākāśe prākāśayoḥ prākāśeṣu

Compound prākāśa -

Adverb -prākāśam -prākāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria