Declension table of ?prākārīya

Deva

NeuterSingularDualPlural
Nominativeprākārīyam prākārīye prākārīyāṇi
Vocativeprākārīya prākārīye prākārīyāṇi
Accusativeprākārīyam prākārīye prākārīyāṇi
Instrumentalprākārīyeṇa prākārīyābhyām prākārīyaiḥ
Dativeprākārīyāya prākārīyābhyām prākārīyebhyaḥ
Ablativeprākārīyāt prākārīyābhyām prākārīyebhyaḥ
Genitiveprākārīyasya prākārīyayoḥ prākārīyāṇām
Locativeprākārīye prākārīyayoḥ prākārīyeṣu

Compound prākārīya -

Adverb -prākārīyam -prākārīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria