Declension table of ?prākāraśeṣā

Deva

FeminineSingularDualPlural
Nominativeprākāraśeṣā prākāraśeṣe prākāraśeṣāḥ
Vocativeprākāraśeṣe prākāraśeṣe prākāraśeṣāḥ
Accusativeprākāraśeṣām prākāraśeṣe prākāraśeṣāḥ
Instrumentalprākāraśeṣayā prākāraśeṣābhyām prākāraśeṣābhiḥ
Dativeprākāraśeṣāyai prākāraśeṣābhyām prākāraśeṣābhyaḥ
Ablativeprākāraśeṣāyāḥ prākāraśeṣābhyām prākāraśeṣābhyaḥ
Genitiveprākāraśeṣāyāḥ prākāraśeṣayoḥ prākāraśeṣāṇām
Locativeprākāraśeṣāyām prākāraśeṣayoḥ prākāraśeṣāsu

Adverb -prākāraśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria